Declension table of ?ākhyāpaka

Deva

MasculineSingularDualPlural
Nominativeākhyāpakaḥ ākhyāpakau ākhyāpakāḥ
Vocativeākhyāpaka ākhyāpakau ākhyāpakāḥ
Accusativeākhyāpakam ākhyāpakau ākhyāpakān
Instrumentalākhyāpakena ākhyāpakābhyām ākhyāpakaiḥ ākhyāpakebhiḥ
Dativeākhyāpakāya ākhyāpakābhyām ākhyāpakebhyaḥ
Ablativeākhyāpakāt ākhyāpakābhyām ākhyāpakebhyaḥ
Genitiveākhyāpakasya ākhyāpakayoḥ ākhyāpakānām
Locativeākhyāpake ākhyāpakayoḥ ākhyāpakeṣu

Compound ākhyāpaka -

Adverb -ākhyāpakam -ākhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria