Declension table of ?ākhyānavid

Deva

MasculineSingularDualPlural
Nominativeākhyānavit ākhyānavidau ākhyānavidaḥ
Vocativeākhyānavit ākhyānavidau ākhyānavidaḥ
Accusativeākhyānavidam ākhyānavidau ākhyānavidaḥ
Instrumentalākhyānavidā ākhyānavidbhyām ākhyānavidbhiḥ
Dativeākhyānavide ākhyānavidbhyām ākhyānavidbhyaḥ
Ablativeākhyānavidaḥ ākhyānavidbhyām ākhyānavidbhyaḥ
Genitiveākhyānavidaḥ ākhyānavidoḥ ākhyānavidām
Locativeākhyānavidi ākhyānavidoḥ ākhyānavitsu

Compound ākhyānavit -

Adverb -ākhyānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria