Declension table of ?ākhuśruti

Deva

FeminineSingularDualPlural
Nominativeākhuśrutiḥ ākhuśrutī ākhuśrutayaḥ
Vocativeākhuśrute ākhuśrutī ākhuśrutayaḥ
Accusativeākhuśrutim ākhuśrutī ākhuśrutīḥ
Instrumentalākhuśrutyā ākhuśrutibhyām ākhuśrutibhiḥ
Dativeākhuśrutyai ākhuśrutaye ākhuśrutibhyām ākhuśrutibhyaḥ
Ablativeākhuśrutyāḥ ākhuśruteḥ ākhuśrutibhyām ākhuśrutibhyaḥ
Genitiveākhuśrutyāḥ ākhuśruteḥ ākhuśrutyoḥ ākhuśrutīnām
Locativeākhuśrutyām ākhuśrutau ākhuśrutyoḥ ākhuśrutiṣu

Compound ākhuśruti -

Adverb -ākhuśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria