Declension table of ?ākhuyāna

Deva

MasculineSingularDualPlural
Nominativeākhuyānaḥ ākhuyānau ākhuyānāḥ
Vocativeākhuyāna ākhuyānau ākhuyānāḥ
Accusativeākhuyānam ākhuyānau ākhuyānān
Instrumentalākhuyānena ākhuyānābhyām ākhuyānaiḥ ākhuyānebhiḥ
Dativeākhuyānāya ākhuyānābhyām ākhuyānebhyaḥ
Ablativeākhuyānāt ākhuyānābhyām ākhuyānebhyaḥ
Genitiveākhuyānasya ākhuyānayoḥ ākhuyānānām
Locativeākhuyāne ākhuyānayoḥ ākhuyāneṣu

Compound ākhuyāna -

Adverb -ākhuyānam -ākhuyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria