Declension table of ?ākhuviṣāpahā

Deva

FeminineSingularDualPlural
Nominativeākhuviṣāpahā ākhuviṣāpahe ākhuviṣāpahāḥ
Vocativeākhuviṣāpahe ākhuviṣāpahe ākhuviṣāpahāḥ
Accusativeākhuviṣāpahām ākhuviṣāpahe ākhuviṣāpahāḥ
Instrumentalākhuviṣāpahayā ākhuviṣāpahābhyām ākhuviṣāpahābhiḥ
Dativeākhuviṣāpahāyai ākhuviṣāpahābhyām ākhuviṣāpahābhyaḥ
Ablativeākhuviṣāpahāyāḥ ākhuviṣāpahābhyām ākhuviṣāpahābhyaḥ
Genitiveākhuviṣāpahāyāḥ ākhuviṣāpahayoḥ ākhuviṣāpahāṇām
Locativeākhuviṣāpahāyām ākhuviṣāpahayoḥ ākhuviṣāpahāsu

Adverb -ākhuviṣāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria