Declension table of ?ākhuvagrāma

Deva

MasculineSingularDualPlural
Nominativeākhuvagrāmaḥ ākhuvagrāmau ākhuvagrāmāḥ
Vocativeākhuvagrāma ākhuvagrāmau ākhuvagrāmāḥ
Accusativeākhuvagrāmam ākhuvagrāmau ākhuvagrāmān
Instrumentalākhuvagrāmeṇa ākhuvagrāmābhyām ākhuvagrāmaiḥ ākhuvagrāmebhiḥ
Dativeākhuvagrāmāya ākhuvagrāmābhyām ākhuvagrāmebhyaḥ
Ablativeākhuvagrāmāt ākhuvagrāmābhyām ākhuvagrāmebhyaḥ
Genitiveākhuvagrāmasya ākhuvagrāmayoḥ ākhuvagrāmāṇām
Locativeākhuvagrāme ākhuvagrāmayoḥ ākhuvagrāmeṣu

Compound ākhuvagrāma -

Adverb -ākhuvagrāmam -ākhuvagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria