Declension table of ?ākhūttha

Deva

MasculineSingularDualPlural
Nominativeākhūtthaḥ ākhūtthau ākhūtthāḥ
Vocativeākhūttha ākhūtthau ākhūtthāḥ
Accusativeākhūttham ākhūtthau ākhūtthān
Instrumentalākhūtthena ākhūtthābhyām ākhūtthaiḥ ākhūtthebhiḥ
Dativeākhūtthāya ākhūtthābhyām ākhūtthebhyaḥ
Ablativeākhūtthāt ākhūtthābhyām ākhūtthebhyaḥ
Genitiveākhūtthasya ākhūtthayoḥ ākhūtthānām
Locativeākhūtthe ākhūtthayoḥ ākhūttheṣu

Compound ākhūttha -

Adverb -ākhūttham -ākhūtthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria