Declension table of ?ākhūtkara

Deva

MasculineSingularDualPlural
Nominativeākhūtkaraḥ ākhūtkarau ākhūtkarāḥ
Vocativeākhūtkara ākhūtkarau ākhūtkarāḥ
Accusativeākhūtkaram ākhūtkarau ākhūtkarān
Instrumentalākhūtkareṇa ākhūtkarābhyām ākhūtkaraiḥ ākhūtkarebhiḥ
Dativeākhūtkarāya ākhūtkarābhyām ākhūtkarebhyaḥ
Ablativeākhūtkarāt ākhūtkarābhyām ākhūtkarebhyaḥ
Genitiveākhūtkarasya ākhūtkarayoḥ ākhūtkarāṇām
Locativeākhūtkare ākhūtkarayoḥ ākhūtkareṣu

Compound ākhūtkara -

Adverb -ākhūtkaram -ākhūtkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria