Declension table of ?ākhuparṇikā

Deva

FeminineSingularDualPlural
Nominativeākhuparṇikā ākhuparṇike ākhuparṇikāḥ
Vocativeākhuparṇike ākhuparṇike ākhuparṇikāḥ
Accusativeākhuparṇikām ākhuparṇike ākhuparṇikāḥ
Instrumentalākhuparṇikayā ākhuparṇikābhyām ākhuparṇikābhiḥ
Dativeākhuparṇikāyai ākhuparṇikābhyām ākhuparṇikābhyaḥ
Ablativeākhuparṇikāyāḥ ākhuparṇikābhyām ākhuparṇikābhyaḥ
Genitiveākhuparṇikāyāḥ ākhuparṇikayoḥ ākhuparṇikānām
Locativeākhuparṇikāyām ākhuparṇikayoḥ ākhuparṇikāsu

Adverb -ākhuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria