Declension table of ?ākhupāṣāṇa

Deva

MasculineSingularDualPlural
Nominativeākhupāṣāṇaḥ ākhupāṣāṇau ākhupāṣāṇāḥ
Vocativeākhupāṣāṇa ākhupāṣāṇau ākhupāṣāṇāḥ
Accusativeākhupāṣāṇam ākhupāṣāṇau ākhupāṣāṇān
Instrumentalākhupāṣāṇena ākhupāṣāṇābhyām ākhupāṣāṇaiḥ ākhupāṣāṇebhiḥ
Dativeākhupāṣāṇāya ākhupāṣāṇābhyām ākhupāṣāṇebhyaḥ
Ablativeākhupāṣāṇāt ākhupāṣāṇābhyām ākhupāṣāṇebhyaḥ
Genitiveākhupāṣāṇasya ākhupāṣāṇayoḥ ākhupāṣāṇānām
Locativeākhupāṣāṇe ākhupāṣāṇayoḥ ākhupāṣāṇeṣu

Compound ākhupāṣāṇa -

Adverb -ākhupāṣāṇam -ākhupāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria