Declension table of ?ākhukiri

Deva

MasculineSingularDualPlural
Nominativeākhukiriḥ ākhukirī ākhukirayaḥ
Vocativeākhukire ākhukirī ākhukirayaḥ
Accusativeākhukirim ākhukirī ākhukirīn
Instrumentalākhukiriṇā ākhukiribhyām ākhukiribhiḥ
Dativeākhukiraye ākhukiribhyām ākhukiribhyaḥ
Ablativeākhukireḥ ākhukiribhyām ākhukiribhyaḥ
Genitiveākhukireḥ ākhukiryoḥ ākhukirīṇām
Locativeākhukirau ākhukiryoḥ ākhukiriṣu

Compound ākhukiri -

Adverb -ākhukiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria