Declension table of ?ākhukarīṣa

Deva

NeuterSingularDualPlural
Nominativeākhukarīṣam ākhukarīṣe ākhukarīṣāṇi
Vocativeākhukarīṣa ākhukarīṣe ākhukarīṣāṇi
Accusativeākhukarīṣam ākhukarīṣe ākhukarīṣāṇi
Instrumentalākhukarīṣeṇa ākhukarīṣābhyām ākhukarīṣaiḥ
Dativeākhukarīṣāya ākhukarīṣābhyām ākhukarīṣebhyaḥ
Ablativeākhukarīṣāt ākhukarīṣābhyām ākhukarīṣebhyaḥ
Genitiveākhukarīṣasya ākhukarīṣayoḥ ākhukarīṣāṇām
Locativeākhukarīṣe ākhukarīṣayoḥ ākhukarīṣeṣu

Compound ākhukarīṣa -

Adverb -ākhukarīṣam -ākhukarīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria