Declension table of ?ākhukarṇaparṇikā

Deva

FeminineSingularDualPlural
Nominativeākhukarṇaparṇikā ākhukarṇaparṇike ākhukarṇaparṇikāḥ
Vocativeākhukarṇaparṇike ākhukarṇaparṇike ākhukarṇaparṇikāḥ
Accusativeākhukarṇaparṇikām ākhukarṇaparṇike ākhukarṇaparṇikāḥ
Instrumentalākhukarṇaparṇikayā ākhukarṇaparṇikābhyām ākhukarṇaparṇikābhiḥ
Dativeākhukarṇaparṇikāyai ākhukarṇaparṇikābhyām ākhukarṇaparṇikābhyaḥ
Ablativeākhukarṇaparṇikāyāḥ ākhukarṇaparṇikābhyām ākhukarṇaparṇikābhyaḥ
Genitiveākhukarṇaparṇikāyāḥ ākhukarṇaparṇikayoḥ ākhukarṇaparṇikānām
Locativeākhukarṇaparṇikāyām ākhukarṇaparṇikayoḥ ākhukarṇaparṇikāsu

Adverb -ākhukarṇaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria