Declension table of ?ākhughāta

Deva

MasculineSingularDualPlural
Nominativeākhughātaḥ ākhughātau ākhughātāḥ
Vocativeākhughāta ākhughātau ākhughātāḥ
Accusativeākhughātam ākhughātau ākhughātān
Instrumentalākhughātena ākhughātābhyām ākhughātaiḥ ākhughātebhiḥ
Dativeākhughātāya ākhughātābhyām ākhughātebhyaḥ
Ablativeākhughātāt ākhughātābhyām ākhughātebhyaḥ
Genitiveākhughātasya ākhughātayoḥ ākhughātānām
Locativeākhughāte ākhughātayoḥ ākhughāteṣu

Compound ākhughāta -

Adverb -ākhughātam -ākhughātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria