Declension table of ?ākhuga

Deva

MasculineSingularDualPlural
Nominativeākhugaḥ ākhugau ākhugāḥ
Vocativeākhuga ākhugau ākhugāḥ
Accusativeākhugam ākhugau ākhugān
Instrumentalākhugena ākhugābhyām ākhugaiḥ ākhugebhiḥ
Dativeākhugāya ākhugābhyām ākhugebhyaḥ
Ablativeākhugāt ākhugābhyām ākhugebhyaḥ
Genitiveākhugasya ākhugayoḥ ākhugānām
Locativeākhuge ākhugayoḥ ākhugeṣu

Compound ākhuga -

Adverb -ākhugam -ākhugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria