Declension table of ?ākhida

Deva

NeuterSingularDualPlural
Nominativeākhidam ākhide ākhidāni
Vocativeākhida ākhide ākhidāni
Accusativeākhidam ākhide ākhidāni
Instrumentalākhidena ākhidābhyām ākhidaiḥ
Dativeākhidāya ākhidābhyām ākhidebhyaḥ
Ablativeākhidāt ākhidābhyām ākhidebhyaḥ
Genitiveākhidasya ākhidayoḥ ākhidānām
Locativeākhide ākhidayoḥ ākhideṣu

Compound ākhida -

Adverb -ākhidam -ākhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria