Declension table of ?ākhedana

Deva

NeuterSingularDualPlural
Nominativeākhedanam ākhedane ākhedanāni
Vocativeākhedana ākhedane ākhedanāni
Accusativeākhedanam ākhedane ākhedanāni
Instrumentalākhedanena ākhedanābhyām ākhedanaiḥ
Dativeākhedanāya ākhedanābhyām ākhedanebhyaḥ
Ablativeākhedanāt ākhedanābhyām ākhedanebhyaḥ
Genitiveākhedanasya ākhedanayoḥ ākhedanānām
Locativeākhedane ākhedanayoḥ ākhedaneṣu

Compound ākhedana -

Adverb -ākhedanam -ākhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria