Declension table of ākheṭika

Deva

MasculineSingularDualPlural
Nominativeākheṭikaḥ ākheṭikau ākheṭikāḥ
Vocativeākheṭika ākheṭikau ākheṭikāḥ
Accusativeākheṭikam ākheṭikau ākheṭikān
Instrumentalākheṭikena ākheṭikābhyām ākheṭikaiḥ
Dativeākheṭikāya ākheṭikābhyām ākheṭikebhyaḥ
Ablativeākheṭikāt ākheṭikābhyām ākheṭikebhyaḥ
Genitiveākheṭikasya ākheṭikayoḥ ākheṭikānām
Locativeākheṭike ākheṭikayoḥ ākheṭikeṣu

Compound ākheṭika -

Adverb -ākheṭikam -ākheṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria