Declension table of ?ākheṭika

Deva

MasculineSingularDualPlural
Nominativeākheṭikaḥ ākheṭikau ākheṭikāḥ
Vocativeākheṭika ākheṭikau ākheṭikāḥ
Accusativeākheṭikam ākheṭikau ākheṭikān
Instrumentalākheṭikena ākheṭikābhyām ākheṭikaiḥ ākheṭikebhiḥ
Dativeākheṭikāya ākheṭikābhyām ākheṭikebhyaḥ
Ablativeākheṭikāt ākheṭikābhyām ākheṭikebhyaḥ
Genitiveākheṭikasya ākheṭikayoḥ ākheṭikānām
Locativeākheṭike ākheṭikayoḥ ākheṭikeṣu

Compound ākheṭika -

Adverb -ākheṭikam -ākheṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria