Declension table of ?ākheṭakāṭavī

Deva

FeminineSingularDualPlural
Nominativeākheṭakāṭavī ākheṭakāṭavyau ākheṭakāṭavyaḥ
Vocativeākheṭakāṭavi ākheṭakāṭavyau ākheṭakāṭavyaḥ
Accusativeākheṭakāṭavīm ākheṭakāṭavyau ākheṭakāṭavīḥ
Instrumentalākheṭakāṭavyā ākheṭakāṭavībhyām ākheṭakāṭavībhiḥ
Dativeākheṭakāṭavyai ākheṭakāṭavībhyām ākheṭakāṭavībhyaḥ
Ablativeākheṭakāṭavyāḥ ākheṭakāṭavībhyām ākheṭakāṭavībhyaḥ
Genitiveākheṭakāṭavyāḥ ākheṭakāṭavyoḥ ākheṭakāṭavīnām
Locativeākheṭakāṭavyām ākheṭakāṭavyoḥ ākheṭakāṭavīṣu

Compound ākheṭakāṭavi - ākheṭakāṭavī -

Adverb -ākheṭakāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria