Declension table of ?ākheṭabhūmi

Deva

FeminineSingularDualPlural
Nominativeākheṭabhūmiḥ ākheṭabhūmī ākheṭabhūmayaḥ
Vocativeākheṭabhūme ākheṭabhūmī ākheṭabhūmayaḥ
Accusativeākheṭabhūmim ākheṭabhūmī ākheṭabhūmīḥ
Instrumentalākheṭabhūmyā ākheṭabhūmibhyām ākheṭabhūmibhiḥ
Dativeākheṭabhūmyai ākheṭabhūmaye ākheṭabhūmibhyām ākheṭabhūmibhyaḥ
Ablativeākheṭabhūmyāḥ ākheṭabhūmeḥ ākheṭabhūmibhyām ākheṭabhūmibhyaḥ
Genitiveākheṭabhūmyāḥ ākheṭabhūmeḥ ākheṭabhūmyoḥ ākheṭabhūmīnām
Locativeākheṭabhūmyām ākheṭabhūmau ākheṭabhūmyoḥ ākheṭabhūmiṣu

Compound ākheṭabhūmi -

Adverb -ākheṭabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria