Declension table of ākheṭa

Deva

MasculineSingularDualPlural
Nominativeākheṭaḥ ākheṭau ākheṭāḥ
Vocativeākheṭa ākheṭau ākheṭāḥ
Accusativeākheṭam ākheṭau ākheṭān
Instrumentalākheṭena ākheṭābhyām ākheṭaiḥ ākheṭebhiḥ
Dativeākheṭāya ākheṭābhyām ākheṭebhyaḥ
Ablativeākheṭāt ākheṭābhyām ākheṭebhyaḥ
Genitiveākheṭasya ākheṭayoḥ ākheṭānām
Locativeākheṭe ākheṭayoḥ ākheṭeṣu

Compound ākheṭa -

Adverb -ākheṭam -ākheṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria