Declension table of ?ākhareṣṭhā

Deva

FeminineSingularDualPlural
Nominativeākhareṣṭhā ākhareṣṭhe ākhareṣṭhāḥ
Vocativeākhareṣṭhe ākhareṣṭhe ākhareṣṭhāḥ
Accusativeākhareṣṭhām ākhareṣṭhe ākhareṣṭhāḥ
Instrumentalākhareṣṭhayā ākhareṣṭhābhyām ākhareṣṭhābhiḥ
Dativeākhareṣṭhāyai ākhareṣṭhābhyām ākhareṣṭhābhyaḥ
Ablativeākhareṣṭhāyāḥ ākhareṣṭhābhyām ākhareṣṭhābhyaḥ
Genitiveākhareṣṭhāyāḥ ākhareṣṭhayoḥ ākhareṣṭhānām
Locativeākhareṣṭhāyām ākhareṣṭhayoḥ ākhareṣṭhāsu

Adverb -ākhareṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria