Declension table of ?ākhareṣṭha

Deva

NeuterSingularDualPlural
Nominativeākhareṣṭham ākhareṣṭhe ākhareṣṭhāni
Vocativeākhareṣṭha ākhareṣṭhe ākhareṣṭhāni
Accusativeākhareṣṭham ākhareṣṭhe ākhareṣṭhāni
Instrumentalākhareṣṭhena ākhareṣṭhābhyām ākhareṣṭhaiḥ
Dativeākhareṣṭhāya ākhareṣṭhābhyām ākhareṣṭhebhyaḥ
Ablativeākhareṣṭhāt ākhareṣṭhābhyām ākhareṣṭhebhyaḥ
Genitiveākhareṣṭhasya ākhareṣṭhayoḥ ākhareṣṭhānām
Locativeākhareṣṭhe ākhareṣṭhayoḥ ākhareṣṭheṣu

Compound ākhareṣṭha -

Adverb -ākhareṣṭham -ākhareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria