Declension table of ?ākhareṣṭha

Deva

MasculineSingularDualPlural
Nominativeākhareṣṭhaḥ ākhareṣṭhau ākhareṣṭhāḥ
Vocativeākhareṣṭha ākhareṣṭhau ākhareṣṭhāḥ
Accusativeākhareṣṭham ākhareṣṭhau ākhareṣṭhān
Instrumentalākhareṣṭhena ākhareṣṭhābhyām ākhareṣṭhaiḥ ākhareṣṭhebhiḥ
Dativeākhareṣṭhāya ākhareṣṭhābhyām ākhareṣṭhebhyaḥ
Ablativeākhareṣṭhāt ākhareṣṭhābhyām ākhareṣṭhebhyaḥ
Genitiveākhareṣṭhasya ākhareṣṭhayoḥ ākhareṣṭhānām
Locativeākhareṣṭhe ākhareṣṭhayoḥ ākhareṣṭheṣu

Compound ākhareṣṭha -

Adverb -ākhareṣṭham -ākhareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria