Declension table of ?ākhana

Deva

MasculineSingularDualPlural
Nominativeākhanaḥ ākhanau ākhanāḥ
Vocativeākhana ākhanau ākhanāḥ
Accusativeākhanam ākhanau ākhanān
Instrumentalākhanena ākhanābhyām ākhanaiḥ ākhanebhiḥ
Dativeākhanāya ākhanābhyām ākhanebhyaḥ
Ablativeākhanāt ākhanābhyām ākhanebhyaḥ
Genitiveākhanasya ākhanayoḥ ākhanānām
Locativeākhane ākhanayoḥ ākhaneṣu

Compound ākhana -

Adverb -ākhanam -ākhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria