Declension table of ?ākhāna

Deva

MasculineSingularDualPlural
Nominativeākhānaḥ ākhānau ākhānāḥ
Vocativeākhāna ākhānau ākhānāḥ
Accusativeākhānam ākhānau ākhānān
Instrumentalākhānena ākhānābhyām ākhānaiḥ ākhānebhiḥ
Dativeākhānāya ākhānābhyām ākhānebhyaḥ
Ablativeākhānāt ākhānābhyām ākhānebhyaḥ
Genitiveākhānasya ākhānayoḥ ākhānānām
Locativeākhāne ākhānayoḥ ākhāneṣu

Compound ākhāna -

Adverb -ākhānam -ākhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria