Declension table of ?ākhāṭīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeākhāṭīśvaratīrtham ākhāṭīśvaratīrthe ākhāṭīśvaratīrthāni
Vocativeākhāṭīśvaratīrtha ākhāṭīśvaratīrthe ākhāṭīśvaratīrthāni
Accusativeākhāṭīśvaratīrtham ākhāṭīśvaratīrthe ākhāṭīśvaratīrthāni
Instrumentalākhāṭīśvaratīrthena ākhāṭīśvaratīrthābhyām ākhāṭīśvaratīrthaiḥ
Dativeākhāṭīśvaratīrthāya ākhāṭīśvaratīrthābhyām ākhāṭīśvaratīrthebhyaḥ
Ablativeākhāṭīśvaratīrthāt ākhāṭīśvaratīrthābhyām ākhāṭīśvaratīrthebhyaḥ
Genitiveākhāṭīśvaratīrthasya ākhāṭīśvaratīrthayoḥ ākhāṭīśvaratīrthānām
Locativeākhāṭīśvaratīrthe ākhāṭīśvaratīrthayoḥ ākhāṭīśvaratīrtheṣu

Compound ākhāṭīśvaratīrtha -

Adverb -ākhāṭīśvaratīrtham -ākhāṭīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria