Declension table of ?ākhaṇḍiśālā

Deva

FeminineSingularDualPlural
Nominativeākhaṇḍiśālā ākhaṇḍiśāle ākhaṇḍiśālāḥ
Vocativeākhaṇḍiśāle ākhaṇḍiśāle ākhaṇḍiśālāḥ
Accusativeākhaṇḍiśālām ākhaṇḍiśāle ākhaṇḍiśālāḥ
Instrumentalākhaṇḍiśālayā ākhaṇḍiśālābhyām ākhaṇḍiśālābhiḥ
Dativeākhaṇḍiśālāyai ākhaṇḍiśālābhyām ākhaṇḍiśālābhyaḥ
Ablativeākhaṇḍiśālāyāḥ ākhaṇḍiśālābhyām ākhaṇḍiśālābhyaḥ
Genitiveākhaṇḍiśālāyāḥ ākhaṇḍiśālayoḥ ākhaṇḍiśālānām
Locativeākhaṇḍiśālāyām ākhaṇḍiśālayoḥ ākhaṇḍiśālāsu

Adverb -ākhaṇḍiśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria