Declension table of ?ākhaṇḍi

Deva

MasculineSingularDualPlural
Nominativeākhaṇḍiḥ ākhaṇḍī ākhaṇḍayaḥ
Vocativeākhaṇḍe ākhaṇḍī ākhaṇḍayaḥ
Accusativeākhaṇḍim ākhaṇḍī ākhaṇḍīn
Instrumentalākhaṇḍinā ākhaṇḍibhyām ākhaṇḍibhiḥ
Dativeākhaṇḍaye ākhaṇḍibhyām ākhaṇḍibhyaḥ
Ablativeākhaṇḍeḥ ākhaṇḍibhyām ākhaṇḍibhyaḥ
Genitiveākhaṇḍeḥ ākhaṇḍyoḥ ākhaṇḍīnām
Locativeākhaṇḍau ākhaṇḍyoḥ ākhaṇḍiṣu

Compound ākhaṇḍi -

Adverb -ākhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria