Declension table of ?ākhaṇḍayitṛ

Deva

MasculineSingularDualPlural
Nominativeākhaṇḍayitā ākhaṇḍayitārau ākhaṇḍayitāraḥ
Vocativeākhaṇḍayitaḥ ākhaṇḍayitārau ākhaṇḍayitāraḥ
Accusativeākhaṇḍayitāram ākhaṇḍayitārau ākhaṇḍayitṝn
Instrumentalākhaṇḍayitrā ākhaṇḍayitṛbhyām ākhaṇḍayitṛbhiḥ
Dativeākhaṇḍayitre ākhaṇḍayitṛbhyām ākhaṇḍayitṛbhyaḥ
Ablativeākhaṇḍayituḥ ākhaṇḍayitṛbhyām ākhaṇḍayitṛbhyaḥ
Genitiveākhaṇḍayituḥ ākhaṇḍayitroḥ ākhaṇḍayitṝṇām
Locativeākhaṇḍayitari ākhaṇḍayitroḥ ākhaṇḍayitṛṣu

Compound ākhaṇḍayitṛ -

Adverb -ākhaṇḍayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria