Declension table of ?ākhaṇḍalakakubh

Deva

FeminineSingularDualPlural
Nominativeākhaṇḍalakakup ākhaṇḍalakakubhau ākhaṇḍalakakubhaḥ
Vocativeākhaṇḍalakakup ākhaṇḍalakakubhau ākhaṇḍalakakubhaḥ
Accusativeākhaṇḍalakakubham ākhaṇḍalakakubhau ākhaṇḍalakakubhaḥ
Instrumentalākhaṇḍalakakubhā ākhaṇḍalakakubbhyām ākhaṇḍalakakubbhiḥ
Dativeākhaṇḍalakakubhe ākhaṇḍalakakubbhyām ākhaṇḍalakakubbhyaḥ
Ablativeākhaṇḍalakakubhaḥ ākhaṇḍalakakubbhyām ākhaṇḍalakakubbhyaḥ
Genitiveākhaṇḍalakakubhaḥ ākhaṇḍalakakubhoḥ ākhaṇḍalakakubhām
Locativeākhaṇḍalakakubhi ākhaṇḍalakakubhoḥ ākhaṇḍalakakupsu

Compound ākhaṇḍalakakup -

Adverb -ākhaṇḍalakakup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria