Declension table of ?ākhaṇḍalāśā

Deva

FeminineSingularDualPlural
Nominativeākhaṇḍalāśā ākhaṇḍalāśe ākhaṇḍalāśāḥ
Vocativeākhaṇḍalāśe ākhaṇḍalāśe ākhaṇḍalāśāḥ
Accusativeākhaṇḍalāśām ākhaṇḍalāśe ākhaṇḍalāśāḥ
Instrumentalākhaṇḍalāśayā ākhaṇḍalāśābhyām ākhaṇḍalāśābhiḥ
Dativeākhaṇḍalāśāyai ākhaṇḍalāśābhyām ākhaṇḍalāśābhyaḥ
Ablativeākhaṇḍalāśāyāḥ ākhaṇḍalāśābhyām ākhaṇḍalāśābhyaḥ
Genitiveākhaṇḍalāśāyāḥ ākhaṇḍalāśayoḥ ākhaṇḍalāśānām
Locativeākhaṇḍalāśāyām ākhaṇḍalāśayoḥ ākhaṇḍalāśāsu

Adverb -ākhaṇḍalāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria