Declension table of ?ākhaṇḍalā

Deva

FeminineSingularDualPlural
Nominativeākhaṇḍalā ākhaṇḍale ākhaṇḍalāḥ
Vocativeākhaṇḍale ākhaṇḍale ākhaṇḍalāḥ
Accusativeākhaṇḍalām ākhaṇḍale ākhaṇḍalāḥ
Instrumentalākhaṇḍalayā ākhaṇḍalābhyām ākhaṇḍalābhiḥ
Dativeākhaṇḍalāyai ākhaṇḍalābhyām ākhaṇḍalābhyaḥ
Ablativeākhaṇḍalāyāḥ ākhaṇḍalābhyām ākhaṇḍalābhyaḥ
Genitiveākhaṇḍalāyāḥ ākhaṇḍalayoḥ ākhaṇḍalānām
Locativeākhaṇḍalāyām ākhaṇḍalayoḥ ākhaṇḍalāsu

Adverb -ākhaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria