Declension table of ?ākekara

Deva

MasculineSingularDualPlural
Nominativeākekaraḥ ākekarau ākekarāḥ
Vocativeākekara ākekarau ākekarāḥ
Accusativeākekaram ākekarau ākekarān
Instrumentalākekareṇa ākekarābhyām ākekaraiḥ ākekarebhiḥ
Dativeākekarāya ākekarābhyām ākekarebhyaḥ
Ablativeākekarāt ākekarābhyām ākekarebhyaḥ
Genitiveākekarasya ākekarayoḥ ākekarāṇām
Locativeākekare ākekarayoḥ ākekareṣu

Compound ākekara -

Adverb -ākekaram -ākekarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria