Declension table of ?ākaśāpeya

Deva

MasculineSingularDualPlural
Nominativeākaśāpeyaḥ ākaśāpeyau ākaśāpeyāḥ
Vocativeākaśāpeya ākaśāpeyau ākaśāpeyāḥ
Accusativeākaśāpeyam ākaśāpeyau ākaśāpeyān
Instrumentalākaśāpeyena ākaśāpeyābhyām ākaśāpeyaiḥ ākaśāpeyebhiḥ
Dativeākaśāpeyāya ākaśāpeyābhyām ākaśāpeyebhyaḥ
Ablativeākaśāpeyāt ākaśāpeyābhyām ākaśāpeyebhyaḥ
Genitiveākaśāpeyasya ākaśāpeyayoḥ ākaśāpeyānām
Locativeākaśāpeye ākaśāpeyayoḥ ākaśāpeyeṣu

Compound ākaśāpeya -

Adverb -ākaśāpeyam -ākaśāpeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria