Declension table of ?ākatthana

Deva

NeuterSingularDualPlural
Nominativeākatthanam ākatthane ākatthanāni
Vocativeākatthana ākatthane ākatthanāni
Accusativeākatthanam ākatthane ākatthanāni
Instrumentalākatthanena ākatthanābhyām ākatthanaiḥ
Dativeākatthanāya ākatthanābhyām ākatthanebhyaḥ
Ablativeākatthanāt ākatthanābhyām ākatthanebhyaḥ
Genitiveākatthanasya ākatthanayoḥ ākatthanānām
Locativeākatthane ākatthanayoḥ ākatthaneṣu

Compound ākatthana -

Adverb -ākatthanam -ākatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria