Declension table of ?ākasmika

Deva

MasculineSingularDualPlural
Nominativeākasmikaḥ ākasmikau ākasmikāḥ
Vocativeākasmika ākasmikau ākasmikāḥ
Accusativeākasmikam ākasmikau ākasmikān
Instrumentalākasmikena ākasmikābhyām ākasmikaiḥ ākasmikebhiḥ
Dativeākasmikāya ākasmikābhyām ākasmikebhyaḥ
Ablativeākasmikāt ākasmikābhyām ākasmikebhyaḥ
Genitiveākasmikasya ākasmikayoḥ ākasmikānām
Locativeākasmike ākasmikayoḥ ākasmikeṣu

Compound ākasmika -

Adverb -ākasmikam -ākasmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria