Declension table of ?ākariṇī

Deva

FeminineSingularDualPlural
Nominativeākariṇī ākariṇyau ākariṇyaḥ
Vocativeākariṇi ākariṇyau ākariṇyaḥ
Accusativeākariṇīm ākariṇyau ākariṇīḥ
Instrumentalākariṇyā ākariṇībhyām ākariṇībhiḥ
Dativeākariṇyai ākariṇībhyām ākariṇībhyaḥ
Ablativeākariṇyāḥ ākariṇībhyām ākariṇībhyaḥ
Genitiveākariṇyāḥ ākariṇyoḥ ākariṇīnām
Locativeākariṇyām ākariṇyoḥ ākariṇīṣu

Compound ākariṇi - ākariṇī -

Adverb -ākariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria