Declension table of ?ākarṣitā

Deva

FeminineSingularDualPlural
Nominativeākarṣitā ākarṣite ākarṣitāḥ
Vocativeākarṣite ākarṣite ākarṣitāḥ
Accusativeākarṣitām ākarṣite ākarṣitāḥ
Instrumentalākarṣitayā ākarṣitābhyām ākarṣitābhiḥ
Dativeākarṣitāyai ākarṣitābhyām ākarṣitābhyaḥ
Ablativeākarṣitāyāḥ ākarṣitābhyām ākarṣitābhyaḥ
Genitiveākarṣitāyāḥ ākarṣitayoḥ ākarṣitānām
Locativeākarṣitāyām ākarṣitayoḥ ākarṣitāsu

Adverb -ākarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria