Declension table of ?ākarṣita

Deva

NeuterSingularDualPlural
Nominativeākarṣitam ākarṣite ākarṣitāni
Vocativeākarṣita ākarṣite ākarṣitāni
Accusativeākarṣitam ākarṣite ākarṣitāni
Instrumentalākarṣitena ākarṣitābhyām ākarṣitaiḥ
Dativeākarṣitāya ākarṣitābhyām ākarṣitebhyaḥ
Ablativeākarṣitāt ākarṣitābhyām ākarṣitebhyaḥ
Genitiveākarṣitasya ākarṣitayoḥ ākarṣitānām
Locativeākarṣite ākarṣitayoḥ ākarṣiteṣu

Compound ākarṣita -

Adverb -ākarṣitam -ākarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria