Declension table of ?ākarṣita

Deva

MasculineSingularDualPlural
Nominativeākarṣitaḥ ākarṣitau ākarṣitāḥ
Vocativeākarṣita ākarṣitau ākarṣitāḥ
Accusativeākarṣitam ākarṣitau ākarṣitān
Instrumentalākarṣitena ākarṣitābhyām ākarṣitaiḥ ākarṣitebhiḥ
Dativeākarṣitāya ākarṣitābhyām ākarṣitebhyaḥ
Ablativeākarṣitāt ākarṣitābhyām ākarṣitebhyaḥ
Genitiveākarṣitasya ākarṣitayoḥ ākarṣitānām
Locativeākarṣite ākarṣitayoḥ ākarṣiteṣu

Compound ākarṣita -

Adverb -ākarṣitam -ākarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria