Declension table of ?ākarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeākarṣiṇī ākarṣiṇyau ākarṣiṇyaḥ
Vocativeākarṣiṇi ākarṣiṇyau ākarṣiṇyaḥ
Accusativeākarṣiṇīm ākarṣiṇyau ākarṣiṇīḥ
Instrumentalākarṣiṇyā ākarṣiṇībhyām ākarṣiṇībhiḥ
Dativeākarṣiṇyai ākarṣiṇībhyām ākarṣiṇībhyaḥ
Ablativeākarṣiṇyāḥ ākarṣiṇībhyām ākarṣiṇībhyaḥ
Genitiveākarṣiṇyāḥ ākarṣiṇyoḥ ākarṣiṇīnām
Locativeākarṣiṇyām ākarṣiṇyoḥ ākarṣiṇīṣu

Compound ākarṣiṇi - ākarṣiṇī -

Adverb -ākarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria