Declension table of ?ākarṣaśva

Deva

MasculineSingularDualPlural
Nominativeākarṣaśvaḥ ākarṣaśvau ākarṣaśvāḥ
Vocativeākarṣaśva ākarṣaśvau ākarṣaśvāḥ
Accusativeākarṣaśvam ākarṣaśvau ākarṣaśvān
Instrumentalākarṣaśvena ākarṣaśvābhyām ākarṣaśvaiḥ ākarṣaśvebhiḥ
Dativeākarṣaśvāya ākarṣaśvābhyām ākarṣaśvebhyaḥ
Ablativeākarṣaśvāt ākarṣaśvābhyām ākarṣaśvebhyaḥ
Genitiveākarṣaśvasya ākarṣaśvayoḥ ākarṣaśvānām
Locativeākarṣaśve ākarṣaśvayoḥ ākarṣaśveṣu

Compound ākarṣaśva -

Adverb -ākarṣaśvam -ākarṣaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria