Declension table of ?ākarṣakā

Deva

FeminineSingularDualPlural
Nominativeākarṣakā ākarṣake ākarṣakāḥ
Vocativeākarṣake ākarṣake ākarṣakāḥ
Accusativeākarṣakām ākarṣake ākarṣakāḥ
Instrumentalākarṣakayā ākarṣakābhyām ākarṣakābhiḥ
Dativeākarṣakāyai ākarṣakābhyām ākarṣakābhyaḥ
Ablativeākarṣakāyāḥ ākarṣakābhyām ākarṣakābhyaḥ
Genitiveākarṣakāyāḥ ākarṣakayoḥ ākarṣakāṇām
Locativeākarṣakāyām ākarṣakayoḥ ākarṣakāsu

Adverb -ākarṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria