Declension table of ?ākarṣaka

Deva

MasculineSingularDualPlural
Nominativeākarṣakaḥ ākarṣakau ākarṣakāḥ
Vocativeākarṣaka ākarṣakau ākarṣakāḥ
Accusativeākarṣakam ākarṣakau ākarṣakān
Instrumentalākarṣakeṇa ākarṣakābhyām ākarṣakaiḥ ākarṣakebhiḥ
Dativeākarṣakāya ākarṣakābhyām ākarṣakebhyaḥ
Ablativeākarṣakāt ākarṣakābhyām ākarṣakebhyaḥ
Genitiveākarṣakasya ākarṣakayoḥ ākarṣakāṇām
Locativeākarṣake ākarṣakayoḥ ākarṣakeṣu

Compound ākarṣaka -

Adverb -ākarṣakam -ākarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria