Declension table of ?ākarṇinī

Deva

FeminineSingularDualPlural
Nominativeākarṇinī ākarṇinyau ākarṇinyaḥ
Vocativeākarṇini ākarṇinyau ākarṇinyaḥ
Accusativeākarṇinīm ākarṇinyau ākarṇinīḥ
Instrumentalākarṇinyā ākarṇinībhyām ākarṇinībhiḥ
Dativeākarṇinyai ākarṇinībhyām ākarṇinībhyaḥ
Ablativeākarṇinyāḥ ākarṇinībhyām ākarṇinībhyaḥ
Genitiveākarṇinyāḥ ākarṇinyoḥ ākarṇinīnām
Locativeākarṇinyām ākarṇinyoḥ ākarṇinīṣu

Compound ākarṇini - ākarṇinī -

Adverb -ākarṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria