Declension table of ?ākarṇamuktā

Deva

FeminineSingularDualPlural
Nominativeākarṇamuktā ākarṇamukte ākarṇamuktāḥ
Vocativeākarṇamukte ākarṇamukte ākarṇamuktāḥ
Accusativeākarṇamuktām ākarṇamukte ākarṇamuktāḥ
Instrumentalākarṇamuktayā ākarṇamuktābhyām ākarṇamuktābhiḥ
Dativeākarṇamuktāyai ākarṇamuktābhyām ākarṇamuktābhyaḥ
Ablativeākarṇamuktāyāḥ ākarṇamuktābhyām ākarṇamuktābhyaḥ
Genitiveākarṇamuktāyāḥ ākarṇamuktayoḥ ākarṇamuktānām
Locativeākarṇamuktāyām ākarṇamuktayoḥ ākarṇamuktāsu

Adverb -ākarṇamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria