Declension table of ?ākarṇamuktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākarṇamuktam | ākarṇamukte | ākarṇamuktāni |
Vocative | ākarṇamukta | ākarṇamukte | ākarṇamuktāni |
Accusative | ākarṇamuktam | ākarṇamukte | ākarṇamuktāni |
Instrumental | ākarṇamuktena | ākarṇamuktābhyām | ākarṇamuktaiḥ |
Dative | ākarṇamuktāya | ākarṇamuktābhyām | ākarṇamuktebhyaḥ |
Ablative | ākarṇamuktāt | ākarṇamuktābhyām | ākarṇamuktebhyaḥ |
Genitive | ākarṇamuktasya | ākarṇamuktayoḥ | ākarṇamuktānām |
Locative | ākarṇamukte | ākarṇamuktayoḥ | ākarṇamukteṣu |