Declension table of ?ākarṇamukta

Deva

NeuterSingularDualPlural
Nominativeākarṇamuktam ākarṇamukte ākarṇamuktāni
Vocativeākarṇamukta ākarṇamukte ākarṇamuktāni
Accusativeākarṇamuktam ākarṇamukte ākarṇamuktāni
Instrumentalākarṇamuktena ākarṇamuktābhyām ākarṇamuktaiḥ
Dativeākarṇamuktāya ākarṇamuktābhyām ākarṇamuktebhyaḥ
Ablativeākarṇamuktāt ākarṇamuktābhyām ākarṇamuktebhyaḥ
Genitiveākarṇamuktasya ākarṇamuktayoḥ ākarṇamuktānām
Locativeākarṇamukte ākarṇamuktayoḥ ākarṇamukteṣu

Compound ākarṇamukta -

Adverb -ākarṇamuktam -ākarṇamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria