Declension table of ?ākarṇamukta

Deva

MasculineSingularDualPlural
Nominativeākarṇamuktaḥ ākarṇamuktau ākarṇamuktāḥ
Vocativeākarṇamukta ākarṇamuktau ākarṇamuktāḥ
Accusativeākarṇamuktam ākarṇamuktau ākarṇamuktān
Instrumentalākarṇamuktena ākarṇamuktābhyām ākarṇamuktaiḥ ākarṇamuktebhiḥ
Dativeākarṇamuktāya ākarṇamuktābhyām ākarṇamuktebhyaḥ
Ablativeākarṇamuktāt ākarṇamuktābhyām ākarṇamuktebhyaḥ
Genitiveākarṇamuktasya ākarṇamuktayoḥ ākarṇamuktānām
Locativeākarṇamukte ākarṇamuktayoḥ ākarṇamukteṣu

Compound ākarṇamukta -

Adverb -ākarṇamuktam -ākarṇamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria