Declension table of ?ākapilā

Deva

FeminineSingularDualPlural
Nominativeākapilā ākapile ākapilāḥ
Vocativeākapile ākapile ākapilāḥ
Accusativeākapilām ākapile ākapilāḥ
Instrumentalākapilayā ākapilābhyām ākapilābhiḥ
Dativeākapilāyai ākapilābhyām ākapilābhyaḥ
Ablativeākapilāyāḥ ākapilābhyām ākapilābhyaḥ
Genitiveākapilāyāḥ ākapilayoḥ ākapilānām
Locativeākapilāyām ākapilayoḥ ākapilāsu

Adverb -ākapilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria